Declension table of ?nirvārita

Deva

MasculineSingularDualPlural
Nominativenirvāritaḥ nirvāritau nirvāritāḥ
Vocativenirvārita nirvāritau nirvāritāḥ
Accusativenirvāritam nirvāritau nirvāritān
Instrumentalnirvāritena nirvāritābhyām nirvāritaiḥ nirvāritebhiḥ
Dativenirvāritāya nirvāritābhyām nirvāritebhyaḥ
Ablativenirvāritāt nirvāritābhyām nirvāritebhyaḥ
Genitivenirvāritasya nirvāritayoḥ nirvāritānām
Locativenirvārite nirvāritayoḥ nirvāriteṣu

Compound nirvārita -

Adverb -nirvāritam -nirvāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria