Declension table of ?nirvāpyā

Deva

FeminineSingularDualPlural
Nominativenirvāpyā nirvāpye nirvāpyāḥ
Vocativenirvāpye nirvāpye nirvāpyāḥ
Accusativenirvāpyām nirvāpye nirvāpyāḥ
Instrumentalnirvāpyayā nirvāpyābhyām nirvāpyābhiḥ
Dativenirvāpyāyai nirvāpyābhyām nirvāpyābhyaḥ
Ablativenirvāpyāyāḥ nirvāpyābhyām nirvāpyābhyaḥ
Genitivenirvāpyāyāḥ nirvāpyayoḥ nirvāpyāṇām
Locativenirvāpyāyām nirvāpyayoḥ nirvāpyāsu

Adverb -nirvāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria