Declension table of nirvāpyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāpyam | nirvāpye | nirvāpyāṇi |
Vocative | nirvāpya | nirvāpye | nirvāpyāṇi |
Accusative | nirvāpyam | nirvāpye | nirvāpyāṇi |
Instrumental | nirvāpyeṇa | nirvāpyābhyām | nirvāpyaiḥ |
Dative | nirvāpyāya | nirvāpyābhyām | nirvāpyebhyaḥ |
Ablative | nirvāpyāt | nirvāpyābhyām | nirvāpyebhyaḥ |
Genitive | nirvāpyasya | nirvāpyayoḥ | nirvāpyāṇām |
Locative | nirvāpye | nirvāpyayoḥ | nirvāpyeṣu |