Declension table of ?nirvāpya

Deva

NeuterSingularDualPlural
Nominativenirvāpyam nirvāpye nirvāpyāṇi
Vocativenirvāpya nirvāpye nirvāpyāṇi
Accusativenirvāpyam nirvāpye nirvāpyāṇi
Instrumentalnirvāpyeṇa nirvāpyābhyām nirvāpyaiḥ
Dativenirvāpyāya nirvāpyābhyām nirvāpyebhyaḥ
Ablativenirvāpyāt nirvāpyābhyām nirvāpyebhyaḥ
Genitivenirvāpyasya nirvāpyayoḥ nirvāpyāṇām
Locativenirvāpye nirvāpyayoḥ nirvāpyeṣu

Compound nirvāpya -

Adverb -nirvāpyam -nirvāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria