Declension table of ?nirvāpitā

Deva

FeminineSingularDualPlural
Nominativenirvāpitā nirvāpite nirvāpitāḥ
Vocativenirvāpite nirvāpite nirvāpitāḥ
Accusativenirvāpitām nirvāpite nirvāpitāḥ
Instrumentalnirvāpitayā nirvāpitābhyām nirvāpitābhiḥ
Dativenirvāpitāyai nirvāpitābhyām nirvāpitābhyaḥ
Ablativenirvāpitāyāḥ nirvāpitābhyām nirvāpitābhyaḥ
Genitivenirvāpitāyāḥ nirvāpitayoḥ nirvāpitānām
Locativenirvāpitāyām nirvāpitayoḥ nirvāpitāsu

Adverb -nirvāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria