Declension table of nirvāpitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāpitā | nirvāpite | nirvāpitāḥ |
Vocative | nirvāpite | nirvāpite | nirvāpitāḥ |
Accusative | nirvāpitām | nirvāpite | nirvāpitāḥ |
Instrumental | nirvāpitayā | nirvāpitābhyām | nirvāpitābhiḥ |
Dative | nirvāpitāyai | nirvāpitābhyām | nirvāpitābhyaḥ |
Ablative | nirvāpitāyāḥ | nirvāpitābhyām | nirvāpitābhyaḥ |
Genitive | nirvāpitāyāḥ | nirvāpitayoḥ | nirvāpitānām |
Locative | nirvāpitāyām | nirvāpitayoḥ | nirvāpitāsu |