Declension table of ?nirvāpita

Deva

NeuterSingularDualPlural
Nominativenirvāpitam nirvāpite nirvāpitāni
Vocativenirvāpita nirvāpite nirvāpitāni
Accusativenirvāpitam nirvāpite nirvāpitāni
Instrumentalnirvāpitena nirvāpitābhyām nirvāpitaiḥ
Dativenirvāpitāya nirvāpitābhyām nirvāpitebhyaḥ
Ablativenirvāpitāt nirvāpitābhyām nirvāpitebhyaḥ
Genitivenirvāpitasya nirvāpitayoḥ nirvāpitānām
Locativenirvāpite nirvāpitayoḥ nirvāpiteṣu

Compound nirvāpita -

Adverb -nirvāpitam -nirvāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria