Declension table of ?nirvāpita

Deva

MasculineSingularDualPlural
Nominativenirvāpitaḥ nirvāpitau nirvāpitāḥ
Vocativenirvāpita nirvāpitau nirvāpitāḥ
Accusativenirvāpitam nirvāpitau nirvāpitān
Instrumentalnirvāpitena nirvāpitābhyām nirvāpitaiḥ nirvāpitebhiḥ
Dativenirvāpitāya nirvāpitābhyām nirvāpitebhyaḥ
Ablativenirvāpitāt nirvāpitābhyām nirvāpitebhyaḥ
Genitivenirvāpitasya nirvāpitayoḥ nirvāpitānām
Locativenirvāpite nirvāpitayoḥ nirvāpiteṣu

Compound nirvāpita -

Adverb -nirvāpitam -nirvāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria