Declension table of ?nirvāpayitṛ

Deva

MasculineSingularDualPlural
Nominativenirvāpayitā nirvāpayitārau nirvāpayitāraḥ
Vocativenirvāpayitaḥ nirvāpayitārau nirvāpayitāraḥ
Accusativenirvāpayitāram nirvāpayitārau nirvāpayitṝn
Instrumentalnirvāpayitrā nirvāpayitṛbhyām nirvāpayitṛbhiḥ
Dativenirvāpayitre nirvāpayitṛbhyām nirvāpayitṛbhyaḥ
Ablativenirvāpayituḥ nirvāpayitṛbhyām nirvāpayitṛbhyaḥ
Genitivenirvāpayituḥ nirvāpayitroḥ nirvāpayitṝṇām
Locativenirvāpayitari nirvāpayitroḥ nirvāpayitṛṣu

Compound nirvāpayitṛ -

Adverb -nirvāpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria