Declension table of ?nirvāpaka

Deva

MasculineSingularDualPlural
Nominativenirvāpakaḥ nirvāpakau nirvāpakāḥ
Vocativenirvāpaka nirvāpakau nirvāpakāḥ
Accusativenirvāpakam nirvāpakau nirvāpakān
Instrumentalnirvāpakeṇa nirvāpakābhyām nirvāpakaiḥ nirvāpakebhiḥ
Dativenirvāpakāya nirvāpakābhyām nirvāpakebhyaḥ
Ablativenirvāpakāt nirvāpakābhyām nirvāpakebhyaḥ
Genitivenirvāpakasya nirvāpakayoḥ nirvāpakāṇām
Locativenirvāpake nirvāpakayoḥ nirvāpakeṣu

Compound nirvāpaka -

Adverb -nirvāpakam -nirvāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria