Declension table of ?nirvāpakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāpakaḥ | nirvāpakau | nirvāpakāḥ |
Vocative | nirvāpaka | nirvāpakau | nirvāpakāḥ |
Accusative | nirvāpakam | nirvāpakau | nirvāpakān |
Instrumental | nirvāpakeṇa | nirvāpakābhyām | nirvāpakaiḥ |
Dative | nirvāpakāya | nirvāpakābhyām | nirvāpakebhyaḥ |
Ablative | nirvāpakāt | nirvāpakābhyām | nirvāpakebhyaḥ |
Genitive | nirvāpakasya | nirvāpakayoḥ | nirvāpakāṇām |
Locative | nirvāpake | nirvāpakayoḥ | nirvāpakeṣu |