Declension table of nirvāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāntā | nirvānte | nirvāntāḥ |
Vocative | nirvānte | nirvānte | nirvāntāḥ |
Accusative | nirvāntām | nirvānte | nirvāntāḥ |
Instrumental | nirvāntayā | nirvāntābhyām | nirvāntābhiḥ |
Dative | nirvāntāyai | nirvāntābhyām | nirvāntābhyaḥ |
Ablative | nirvāntāyāḥ | nirvāntābhyām | nirvāntābhyaḥ |
Genitive | nirvāntāyāḥ | nirvāntayoḥ | nirvāntānām |
Locative | nirvāntāyām | nirvāntayoḥ | nirvāntāsu |