Declension table of ?nirvānta

Deva

NeuterSingularDualPlural
Nominativenirvāntam nirvānte nirvāntāni
Vocativenirvānta nirvānte nirvāntāni
Accusativenirvāntam nirvānte nirvāntāni
Instrumentalnirvāntena nirvāntābhyām nirvāntaiḥ
Dativenirvāntāya nirvāntābhyām nirvāntebhyaḥ
Ablativenirvāntāt nirvāntābhyām nirvāntebhyaḥ
Genitivenirvāntasya nirvāntayoḥ nirvāntānām
Locativenirvānte nirvāntayoḥ nirvānteṣu

Compound nirvānta -

Adverb -nirvāntam -nirvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria