Declension table of ?nirvānarā

Deva

FeminineSingularDualPlural
Nominativenirvānarā nirvānare nirvānarāḥ
Vocativenirvānare nirvānare nirvānarāḥ
Accusativenirvānarām nirvānare nirvānarāḥ
Instrumentalnirvānarayā nirvānarābhyām nirvānarābhiḥ
Dativenirvānarāyai nirvānarābhyām nirvānarābhyaḥ
Ablativenirvānarāyāḥ nirvānarābhyām nirvānarābhyaḥ
Genitivenirvānarāyāḥ nirvānarayoḥ nirvānarāṇām
Locativenirvānarāyām nirvānarayoḥ nirvānarāsu

Adverb -nirvānaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria