Declension table of ?nirvānara

Deva

NeuterSingularDualPlural
Nominativenirvānaram nirvānare nirvānarāṇi
Vocativenirvānara nirvānare nirvānarāṇi
Accusativenirvānaram nirvānare nirvānarāṇi
Instrumentalnirvānareṇa nirvānarābhyām nirvānaraiḥ
Dativenirvānarāya nirvānarābhyām nirvānarebhyaḥ
Ablativenirvānarāt nirvānarābhyām nirvānarebhyaḥ
Genitivenirvānarasya nirvānarayoḥ nirvānarāṇām
Locativenirvānare nirvānarayoḥ nirvānareṣu

Compound nirvānara -

Adverb -nirvānaram -nirvānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria