Declension table of ?nirvānara

Deva

MasculineSingularDualPlural
Nominativenirvānaraḥ nirvānarau nirvānarāḥ
Vocativenirvānara nirvānarau nirvānarāḥ
Accusativenirvānaram nirvānarau nirvānarān
Instrumentalnirvānareṇa nirvānarābhyām nirvānaraiḥ nirvānarebhiḥ
Dativenirvānarāya nirvānarābhyām nirvānarebhyaḥ
Ablativenirvānarāt nirvānarābhyām nirvānarebhyaḥ
Genitivenirvānarasya nirvānarayoḥ nirvānarāṇām
Locativenirvānare nirvānarayoḥ nirvānareṣu

Compound nirvānara -

Adverb -nirvānaram -nirvānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria