Declension table of ?nirvākya

Deva

NeuterSingularDualPlural
Nominativenirvākyam nirvākye nirvākyāṇi
Vocativenirvākya nirvākye nirvākyāṇi
Accusativenirvākyam nirvākye nirvākyāṇi
Instrumentalnirvākyeṇa nirvākyābhyām nirvākyaiḥ
Dativenirvākyāya nirvākyābhyām nirvākyebhyaḥ
Ablativenirvākyāt nirvākyābhyām nirvākyebhyaḥ
Genitivenirvākyasya nirvākyayoḥ nirvākyāṇām
Locativenirvākye nirvākyayoḥ nirvākyeṣu

Compound nirvākya -

Adverb -nirvākyam -nirvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria