Declension table of ?nirvākya

Deva

MasculineSingularDualPlural
Nominativenirvākyaḥ nirvākyau nirvākyāḥ
Vocativenirvākya nirvākyau nirvākyāḥ
Accusativenirvākyam nirvākyau nirvākyān
Instrumentalnirvākyeṇa nirvākyābhyām nirvākyaiḥ nirvākyebhiḥ
Dativenirvākyāya nirvākyābhyām nirvākyebhyaḥ
Ablativenirvākyāt nirvākyābhyām nirvākyebhyaḥ
Genitivenirvākyasya nirvākyayoḥ nirvākyāṇām
Locativenirvākye nirvākyayoḥ nirvākyeṣu

Compound nirvākya -

Adverb -nirvākyam -nirvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria