Declension table of ?nirvāhyā

Deva

FeminineSingularDualPlural
Nominativenirvāhyā nirvāhye nirvāhyāḥ
Vocativenirvāhye nirvāhye nirvāhyāḥ
Accusativenirvāhyām nirvāhye nirvāhyāḥ
Instrumentalnirvāhyayā nirvāhyābhyām nirvāhyābhiḥ
Dativenirvāhyāyai nirvāhyābhyām nirvāhyābhyaḥ
Ablativenirvāhyāyāḥ nirvāhyābhyām nirvāhyābhyaḥ
Genitivenirvāhyāyāḥ nirvāhyayoḥ nirvāhyāṇām
Locativenirvāhyāyām nirvāhyayoḥ nirvāhyāsu

Adverb -nirvāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria