Declension table of nirvāhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāhyam | nirvāhye | nirvāhyāṇi |
Vocative | nirvāhya | nirvāhye | nirvāhyāṇi |
Accusative | nirvāhyam | nirvāhye | nirvāhyāṇi |
Instrumental | nirvāhyeṇa | nirvāhyābhyām | nirvāhyaiḥ |
Dative | nirvāhyāya | nirvāhyābhyām | nirvāhyebhyaḥ |
Ablative | nirvāhyāt | nirvāhyābhyām | nirvāhyebhyaḥ |
Genitive | nirvāhyasya | nirvāhyayoḥ | nirvāhyāṇām |
Locative | nirvāhye | nirvāhyayoḥ | nirvāhyeṣu |