Declension table of ?nirvāhya

Deva

NeuterSingularDualPlural
Nominativenirvāhyam nirvāhye nirvāhyāṇi
Vocativenirvāhya nirvāhye nirvāhyāṇi
Accusativenirvāhyam nirvāhye nirvāhyāṇi
Instrumentalnirvāhyeṇa nirvāhyābhyām nirvāhyaiḥ
Dativenirvāhyāya nirvāhyābhyām nirvāhyebhyaḥ
Ablativenirvāhyāt nirvāhyābhyām nirvāhyebhyaḥ
Genitivenirvāhyasya nirvāhyayoḥ nirvāhyāṇām
Locativenirvāhye nirvāhyayoḥ nirvāhyeṣu

Compound nirvāhya -

Adverb -nirvāhyam -nirvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria