Declension table of nirvāhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāhyaḥ | nirvāhyau | nirvāhyāḥ |
Vocative | nirvāhya | nirvāhyau | nirvāhyāḥ |
Accusative | nirvāhyam | nirvāhyau | nirvāhyān |
Instrumental | nirvāhyeṇa | nirvāhyābhyām | nirvāhyaiḥ |
Dative | nirvāhyāya | nirvāhyābhyām | nirvāhyebhyaḥ |
Ablative | nirvāhyāt | nirvāhyābhyām | nirvāhyebhyaḥ |
Genitive | nirvāhyasya | nirvāhyayoḥ | nirvāhyāṇām |
Locative | nirvāhye | nirvāhyayoḥ | nirvāhyeṣu |