Declension table of ?nirvāhinī

Deva

FeminineSingularDualPlural
Nominativenirvāhinī nirvāhinyau nirvāhinyaḥ
Vocativenirvāhini nirvāhinyau nirvāhinyaḥ
Accusativenirvāhinīm nirvāhinyau nirvāhinīḥ
Instrumentalnirvāhinyā nirvāhinībhyām nirvāhinībhiḥ
Dativenirvāhinyai nirvāhinībhyām nirvāhinībhyaḥ
Ablativenirvāhinyāḥ nirvāhinībhyām nirvāhinībhyaḥ
Genitivenirvāhinyāḥ nirvāhinyoḥ nirvāhinīnām
Locativenirvāhinyām nirvāhinyoḥ nirvāhinīṣu

Compound nirvāhini - nirvāhinī -

Adverb -nirvāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria