Declension table of ?nirvāhin

Deva

NeuterSingularDualPlural
Nominativenirvāhi nirvāhiṇī nirvāhīṇi
Vocativenirvāhin nirvāhi nirvāhiṇī nirvāhīṇi
Accusativenirvāhi nirvāhiṇī nirvāhīṇi
Instrumentalnirvāhiṇā nirvāhibhyām nirvāhibhiḥ
Dativenirvāhiṇe nirvāhibhyām nirvāhibhyaḥ
Ablativenirvāhiṇaḥ nirvāhibhyām nirvāhibhyaḥ
Genitivenirvāhiṇaḥ nirvāhiṇoḥ nirvāhiṇām
Locativenirvāhiṇi nirvāhiṇoḥ nirvāhiṣu

Compound nirvāhi -

Adverb -nirvāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria