Declension table of ?nirvāhakatā

Deva

FeminineSingularDualPlural
Nominativenirvāhakatā nirvāhakate nirvāhakatāḥ
Vocativenirvāhakate nirvāhakate nirvāhakatāḥ
Accusativenirvāhakatām nirvāhakate nirvāhakatāḥ
Instrumentalnirvāhakatayā nirvāhakatābhyām nirvāhakatābhiḥ
Dativenirvāhakatāyai nirvāhakatābhyām nirvāhakatābhyaḥ
Ablativenirvāhakatāyāḥ nirvāhakatābhyām nirvāhakatābhyaḥ
Genitivenirvāhakatāyāḥ nirvāhakatayoḥ nirvāhakatānām
Locativenirvāhakatāyām nirvāhakatayoḥ nirvāhakatāsu

Adverb -nirvāhakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria