Declension table of ?nirvāhaṇā

Deva

FeminineSingularDualPlural
Nominativenirvāhaṇā nirvāhaṇe nirvāhaṇāḥ
Vocativenirvāhaṇe nirvāhaṇe nirvāhaṇāḥ
Accusativenirvāhaṇām nirvāhaṇe nirvāhaṇāḥ
Instrumentalnirvāhaṇayā nirvāhaṇābhyām nirvāhaṇābhiḥ
Dativenirvāhaṇāyai nirvāhaṇābhyām nirvāhaṇābhyaḥ
Ablativenirvāhaṇāyāḥ nirvāhaṇābhyām nirvāhaṇābhyaḥ
Genitivenirvāhaṇāyāḥ nirvāhaṇayoḥ nirvāhaṇānām
Locativenirvāhaṇāyām nirvāhaṇayoḥ nirvāhaṇāsu

Adverb -nirvāhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria