Declension table of ?nirvāhaṇa

Deva

NeuterSingularDualPlural
Nominativenirvāhaṇam nirvāhaṇe nirvāhaṇāni
Vocativenirvāhaṇa nirvāhaṇe nirvāhaṇāni
Accusativenirvāhaṇam nirvāhaṇe nirvāhaṇāni
Instrumentalnirvāhaṇena nirvāhaṇābhyām nirvāhaṇaiḥ
Dativenirvāhaṇāya nirvāhaṇābhyām nirvāhaṇebhyaḥ
Ablativenirvāhaṇāt nirvāhaṇābhyām nirvāhaṇebhyaḥ
Genitivenirvāhaṇasya nirvāhaṇayoḥ nirvāhaṇānām
Locativenirvāhaṇe nirvāhaṇayoḥ nirvāhaṇeṣu

Compound nirvāhaṇa -

Adverb -nirvāhaṇam -nirvāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria