Declension table of ?nirvāda

Deva

MasculineSingularDualPlural
Nominativenirvādaḥ nirvādau nirvādāḥ
Vocativenirvāda nirvādau nirvādāḥ
Accusativenirvādam nirvādau nirvādān
Instrumentalnirvādena nirvādābhyām nirvādaiḥ nirvādebhiḥ
Dativenirvādāya nirvādābhyām nirvādebhyaḥ
Ablativenirvādāt nirvādābhyām nirvādebhyaḥ
Genitivenirvādasya nirvādayoḥ nirvādānām
Locativenirvāde nirvādayoḥ nirvādeṣu

Compound nirvāda -

Adverb -nirvādam -nirvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria