Declension table of ?nirvācyā

Deva

FeminineSingularDualPlural
Nominativenirvācyā nirvācye nirvācyāḥ
Vocativenirvācye nirvācye nirvācyāḥ
Accusativenirvācyām nirvācye nirvācyāḥ
Instrumentalnirvācyayā nirvācyābhyām nirvācyābhiḥ
Dativenirvācyāyai nirvācyābhyām nirvācyābhyaḥ
Ablativenirvācyāyāḥ nirvācyābhyām nirvācyābhyaḥ
Genitivenirvācyāyāḥ nirvācyayoḥ nirvācyānām
Locativenirvācyāyām nirvācyayoḥ nirvācyāsu

Adverb -nirvācyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria