Declension table of ?nirvācā

Deva

FeminineSingularDualPlural
Nominativenirvācā nirvāce nirvācāḥ
Vocativenirvāce nirvāce nirvācāḥ
Accusativenirvācām nirvāce nirvācāḥ
Instrumentalnirvācayā nirvācābhyām nirvācābhiḥ
Dativenirvācāyai nirvācābhyām nirvācābhyaḥ
Ablativenirvācāyāḥ nirvācābhyām nirvācābhyaḥ
Genitivenirvācāyāḥ nirvācayoḥ nirvācānām
Locativenirvācāyām nirvācayoḥ nirvācāsu

Adverb -nirvācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria