Declension table of ?nirvāc

Deva

MasculineSingularDualPlural
Nominativenirvāk nirvācau nirvācaḥ
Vocativenirvāk nirvācau nirvācaḥ
Accusativenirvācam nirvācau nirvācaḥ
Instrumentalnirvācā nirvāgbhyām nirvāgbhiḥ
Dativenirvāce nirvāgbhyām nirvāgbhyaḥ
Ablativenirvācaḥ nirvāgbhyām nirvāgbhyaḥ
Genitivenirvācaḥ nirvācoḥ nirvācām
Locativenirvāci nirvācoḥ nirvākṣu

Compound nirvāk -

Adverb -nirvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria