Declension table of ?nirvāṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativenirvāṇopaniṣat nirvāṇopaniṣadau nirvāṇopaniṣadaḥ
Vocativenirvāṇopaniṣat nirvāṇopaniṣadau nirvāṇopaniṣadaḥ
Accusativenirvāṇopaniṣadam nirvāṇopaniṣadau nirvāṇopaniṣadaḥ
Instrumentalnirvāṇopaniṣadā nirvāṇopaniṣadbhyām nirvāṇopaniṣadbhiḥ
Dativenirvāṇopaniṣade nirvāṇopaniṣadbhyām nirvāṇopaniṣadbhyaḥ
Ablativenirvāṇopaniṣadaḥ nirvāṇopaniṣadbhyām nirvāṇopaniṣadbhyaḥ
Genitivenirvāṇopaniṣadaḥ nirvāṇopaniṣadoḥ nirvāṇopaniṣadām
Locativenirvāṇopaniṣadi nirvāṇopaniṣadoḥ nirvāṇopaniṣatsu

Compound nirvāṇopaniṣat -

Adverb -nirvāṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria