Declension table of ?nirvāṇin

Deva

MasculineSingularDualPlural
Nominativenirvāṇī nirvāṇinau nirvāṇinaḥ
Vocativenirvāṇin nirvāṇinau nirvāṇinaḥ
Accusativenirvāṇinam nirvāṇinau nirvāṇinaḥ
Instrumentalnirvāṇinā nirvāṇibhyām nirvāṇibhiḥ
Dativenirvāṇine nirvāṇibhyām nirvāṇibhyaḥ
Ablativenirvāṇinaḥ nirvāṇibhyām nirvāṇibhyaḥ
Genitivenirvāṇinaḥ nirvāṇinoḥ nirvāṇinām
Locativenirvāṇini nirvāṇinoḥ nirvāṇiṣu

Compound nirvāṇi -

Adverb -nirvāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria