Declension table of ?nirvāṇaruci

Deva

MasculineSingularDualPlural
Nominativenirvāṇaruciḥ nirvāṇarucī nirvāṇarucayaḥ
Vocativenirvāṇaruce nirvāṇarucī nirvāṇarucayaḥ
Accusativenirvāṇarucim nirvāṇarucī nirvāṇarucīn
Instrumentalnirvāṇarucinā nirvāṇarucibhyām nirvāṇarucibhiḥ
Dativenirvāṇarucaye nirvāṇarucibhyām nirvāṇarucibhyaḥ
Ablativenirvāṇaruceḥ nirvāṇarucibhyām nirvāṇarucibhyaḥ
Genitivenirvāṇaruceḥ nirvāṇarucyoḥ nirvāṇarucīnām
Locativenirvāṇarucau nirvāṇarucyoḥ nirvāṇaruciṣu

Compound nirvāṇaruci -

Adverb -nirvāṇaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria