Declension table of ?nirvāṇapurāṇa

Deva

NeuterSingularDualPlural
Nominativenirvāṇapurāṇam nirvāṇapurāṇe nirvāṇapurāṇāni
Vocativenirvāṇapurāṇa nirvāṇapurāṇe nirvāṇapurāṇāni
Accusativenirvāṇapurāṇam nirvāṇapurāṇe nirvāṇapurāṇāni
Instrumentalnirvāṇapurāṇena nirvāṇapurāṇābhyām nirvāṇapurāṇaiḥ
Dativenirvāṇapurāṇāya nirvāṇapurāṇābhyām nirvāṇapurāṇebhyaḥ
Ablativenirvāṇapurāṇāt nirvāṇapurāṇābhyām nirvāṇapurāṇebhyaḥ
Genitivenirvāṇapurāṇasya nirvāṇapurāṇayoḥ nirvāṇapurāṇānām
Locativenirvāṇapurāṇe nirvāṇapurāṇayoḥ nirvāṇapurāṇeṣu

Compound nirvāṇapurāṇa -

Adverb -nirvāṇapurāṇam -nirvāṇapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria