Declension table of ?nirvāṇamayī

Deva

FeminineSingularDualPlural
Nominativenirvāṇamayī nirvāṇamayyau nirvāṇamayyaḥ
Vocativenirvāṇamayi nirvāṇamayyau nirvāṇamayyaḥ
Accusativenirvāṇamayīm nirvāṇamayyau nirvāṇamayīḥ
Instrumentalnirvāṇamayyā nirvāṇamayībhyām nirvāṇamayībhiḥ
Dativenirvāṇamayyai nirvāṇamayībhyām nirvāṇamayībhyaḥ
Ablativenirvāṇamayyāḥ nirvāṇamayībhyām nirvāṇamayībhyaḥ
Genitivenirvāṇamayyāḥ nirvāṇamayyoḥ nirvāṇamayīnām
Locativenirvāṇamayyām nirvāṇamayyoḥ nirvāṇamayīṣu

Compound nirvāṇamayi - nirvāṇamayī -

Adverb -nirvāṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria