Declension table of ?nirvāṇamaya

Deva

MasculineSingularDualPlural
Nominativenirvāṇamayaḥ nirvāṇamayau nirvāṇamayāḥ
Vocativenirvāṇamaya nirvāṇamayau nirvāṇamayāḥ
Accusativenirvāṇamayam nirvāṇamayau nirvāṇamayān
Instrumentalnirvāṇamayena nirvāṇamayābhyām nirvāṇamayaiḥ nirvāṇamayebhiḥ
Dativenirvāṇamayāya nirvāṇamayābhyām nirvāṇamayebhyaḥ
Ablativenirvāṇamayāt nirvāṇamayābhyām nirvāṇamayebhyaḥ
Genitivenirvāṇamayasya nirvāṇamayayoḥ nirvāṇamayānām
Locativenirvāṇamaye nirvāṇamayayoḥ nirvāṇamayeṣu

Compound nirvāṇamaya -

Adverb -nirvāṇamayam -nirvāṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria