Declension table of nirvāṇamantra

Deva

NeuterSingularDualPlural
Nominativenirvāṇamantram nirvāṇamantre nirvāṇamantrāṇi
Vocativenirvāṇamantra nirvāṇamantre nirvāṇamantrāṇi
Accusativenirvāṇamantram nirvāṇamantre nirvāṇamantrāṇi
Instrumentalnirvāṇamantreṇa nirvāṇamantrābhyām nirvāṇamantraiḥ
Dativenirvāṇamantrāya nirvāṇamantrābhyām nirvāṇamantrebhyaḥ
Ablativenirvāṇamantrāt nirvāṇamantrābhyām nirvāṇamantrebhyaḥ
Genitivenirvāṇamantrasya nirvāṇamantrayoḥ nirvāṇamantrāṇām
Locativenirvāṇamantre nirvāṇamantrayoḥ nirvāṇamantreṣu

Compound nirvāṇamantra -

Adverb -nirvāṇamantram -nirvāṇamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria