Declension table of ?nirvāṇalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativenirvāṇalakṣaṇā nirvāṇalakṣaṇe nirvāṇalakṣaṇāḥ
Vocativenirvāṇalakṣaṇe nirvāṇalakṣaṇe nirvāṇalakṣaṇāḥ
Accusativenirvāṇalakṣaṇām nirvāṇalakṣaṇe nirvāṇalakṣaṇāḥ
Instrumentalnirvāṇalakṣaṇayā nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇābhiḥ
Dativenirvāṇalakṣaṇāyai nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇābhyaḥ
Ablativenirvāṇalakṣaṇāyāḥ nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇābhyaḥ
Genitivenirvāṇalakṣaṇāyāḥ nirvāṇalakṣaṇayoḥ nirvāṇalakṣaṇānām
Locativenirvāṇalakṣaṇāyām nirvāṇalakṣaṇayoḥ nirvāṇalakṣaṇāsu

Adverb -nirvāṇalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria