Declension table of ?nirvāṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenirvāṇalakṣaṇam nirvāṇalakṣaṇe nirvāṇalakṣaṇāni
Vocativenirvāṇalakṣaṇa nirvāṇalakṣaṇe nirvāṇalakṣaṇāni
Accusativenirvāṇalakṣaṇam nirvāṇalakṣaṇe nirvāṇalakṣaṇāni
Instrumentalnirvāṇalakṣaṇena nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇaiḥ
Dativenirvāṇalakṣaṇāya nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇebhyaḥ
Ablativenirvāṇalakṣaṇāt nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇebhyaḥ
Genitivenirvāṇalakṣaṇasya nirvāṇalakṣaṇayoḥ nirvāṇalakṣaṇānām
Locativenirvāṇalakṣaṇe nirvāṇalakṣaṇayoḥ nirvāṇalakṣaṇeṣu

Compound nirvāṇalakṣaṇa -

Adverb -nirvāṇalakṣaṇam -nirvāṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria