Declension table of ?nirvāṇalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativenirvāṇalakṣaṇaḥ nirvāṇalakṣaṇau nirvāṇalakṣaṇāḥ
Vocativenirvāṇalakṣaṇa nirvāṇalakṣaṇau nirvāṇalakṣaṇāḥ
Accusativenirvāṇalakṣaṇam nirvāṇalakṣaṇau nirvāṇalakṣaṇān
Instrumentalnirvāṇalakṣaṇena nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇaiḥ nirvāṇalakṣaṇebhiḥ
Dativenirvāṇalakṣaṇāya nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇebhyaḥ
Ablativenirvāṇalakṣaṇāt nirvāṇalakṣaṇābhyām nirvāṇalakṣaṇebhyaḥ
Genitivenirvāṇalakṣaṇasya nirvāṇalakṣaṇayoḥ nirvāṇalakṣaṇānām
Locativenirvāṇalakṣaṇe nirvāṇalakṣaṇayoḥ nirvāṇalakṣaṇeṣu

Compound nirvāṇalakṣaṇa -

Adverb -nirvāṇalakṣaṇam -nirvāṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria