Declension table of ?nirvāṇakara

Deva

MasculineSingularDualPlural
Nominativenirvāṇakaraḥ nirvāṇakarau nirvāṇakarāḥ
Vocativenirvāṇakara nirvāṇakarau nirvāṇakarāḥ
Accusativenirvāṇakaram nirvāṇakarau nirvāṇakarān
Instrumentalnirvāṇakareṇa nirvāṇakarābhyām nirvāṇakaraiḥ nirvāṇakarebhiḥ
Dativenirvāṇakarāya nirvāṇakarābhyām nirvāṇakarebhyaḥ
Ablativenirvāṇakarāt nirvāṇakarābhyām nirvāṇakarebhyaḥ
Genitivenirvāṇakarasya nirvāṇakarayoḥ nirvāṇakarāṇām
Locativenirvāṇakare nirvāṇakarayoḥ nirvāṇakareṣu

Compound nirvāṇakara -

Adverb -nirvāṇakaram -nirvāṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria