Declension table of ?nirvāṇakāṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāṇakāṇḍaḥ | nirvāṇakāṇḍau | nirvāṇakāṇḍāḥ |
Vocative | nirvāṇakāṇḍa | nirvāṇakāṇḍau | nirvāṇakāṇḍāḥ |
Accusative | nirvāṇakāṇḍam | nirvāṇakāṇḍau | nirvāṇakāṇḍān |
Instrumental | nirvāṇakāṇḍena | nirvāṇakāṇḍābhyām | nirvāṇakāṇḍaiḥ |
Dative | nirvāṇakāṇḍāya | nirvāṇakāṇḍābhyām | nirvāṇakāṇḍebhyaḥ |
Ablative | nirvāṇakāṇḍāt | nirvāṇakāṇḍābhyām | nirvāṇakāṇḍebhyaḥ |
Genitive | nirvāṇakāṇḍasya | nirvāṇakāṇḍayoḥ | nirvāṇakāṇḍānām |
Locative | nirvāṇakāṇḍe | nirvāṇakāṇḍayoḥ | nirvāṇakāṇḍeṣu |