Declension table of ?nirvāṇadīkṣita

Deva

MasculineSingularDualPlural
Nominativenirvāṇadīkṣitaḥ nirvāṇadīkṣitau nirvāṇadīkṣitāḥ
Vocativenirvāṇadīkṣita nirvāṇadīkṣitau nirvāṇadīkṣitāḥ
Accusativenirvāṇadīkṣitam nirvāṇadīkṣitau nirvāṇadīkṣitān
Instrumentalnirvāṇadīkṣitena nirvāṇadīkṣitābhyām nirvāṇadīkṣitaiḥ nirvāṇadīkṣitebhiḥ
Dativenirvāṇadīkṣitāya nirvāṇadīkṣitābhyām nirvāṇadīkṣitebhyaḥ
Ablativenirvāṇadīkṣitāt nirvāṇadīkṣitābhyām nirvāṇadīkṣitebhyaḥ
Genitivenirvāṇadīkṣitasya nirvāṇadīkṣitayoḥ nirvāṇadīkṣitānām
Locativenirvāṇadīkṣite nirvāṇadīkṣitayoḥ nirvāṇadīkṣiteṣu

Compound nirvāṇadīkṣita -

Adverb -nirvāṇadīkṣitam -nirvāṇadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria