Declension table of nirvāṇadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāṇadā | nirvāṇade | nirvāṇadāḥ |
Vocative | nirvāṇade | nirvāṇade | nirvāṇadāḥ |
Accusative | nirvāṇadām | nirvāṇade | nirvāṇadāḥ |
Instrumental | nirvāṇadayā | nirvāṇadābhyām | nirvāṇadābhiḥ |
Dative | nirvāṇadāyai | nirvāṇadābhyām | nirvāṇadābhyaḥ |
Ablative | nirvāṇadāyāḥ | nirvāṇadābhyām | nirvāṇadābhyaḥ |
Genitive | nirvāṇadāyāḥ | nirvāṇadayoḥ | nirvāṇadānām |
Locative | nirvāṇadāyām | nirvāṇadayoḥ | nirvāṇadāsu |