Declension table of nirvāṇadā

Deva

FeminineSingularDualPlural
Nominativenirvāṇadā nirvāṇade nirvāṇadāḥ
Vocativenirvāṇade nirvāṇade nirvāṇadāḥ
Accusativenirvāṇadām nirvāṇade nirvāṇadāḥ
Instrumentalnirvāṇadayā nirvāṇadābhyām nirvāṇadābhiḥ
Dativenirvāṇadāyai nirvāṇadābhyām nirvāṇadābhyaḥ
Ablativenirvāṇadāyāḥ nirvāṇadābhyām nirvāṇadābhyaḥ
Genitivenirvāṇadāyāḥ nirvāṇadayoḥ nirvāṇadānām
Locativenirvāṇadāyām nirvāṇadayoḥ nirvāṇadāsu

Adverb -nirvāṇadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria