Declension table of ?nirvāṇada

Deva

NeuterSingularDualPlural
Nominativenirvāṇadam nirvāṇade nirvāṇadāni
Vocativenirvāṇada nirvāṇade nirvāṇadāni
Accusativenirvāṇadam nirvāṇade nirvāṇadāni
Instrumentalnirvāṇadena nirvāṇadābhyām nirvāṇadaiḥ
Dativenirvāṇadāya nirvāṇadābhyām nirvāṇadebhyaḥ
Ablativenirvāṇadāt nirvāṇadābhyām nirvāṇadebhyaḥ
Genitivenirvāṇadasya nirvāṇadayoḥ nirvāṇadānām
Locativenirvāṇade nirvāṇadayoḥ nirvāṇadeṣu

Compound nirvāṇada -

Adverb -nirvāṇadam -nirvāṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria