Declension table of ?nirvāṇada

Deva

MasculineSingularDualPlural
Nominativenirvāṇadaḥ nirvāṇadau nirvāṇadāḥ
Vocativenirvāṇada nirvāṇadau nirvāṇadāḥ
Accusativenirvāṇadam nirvāṇadau nirvāṇadān
Instrumentalnirvāṇadena nirvāṇadābhyām nirvāṇadaiḥ nirvāṇadebhiḥ
Dativenirvāṇadāya nirvāṇadābhyām nirvāṇadebhyaḥ
Ablativenirvāṇadāt nirvāṇadābhyām nirvāṇadebhyaḥ
Genitivenirvāṇadasya nirvāṇadayoḥ nirvāṇadānām
Locativenirvāṇade nirvāṇadayoḥ nirvāṇadeṣu

Compound nirvāṇada -

Adverb -nirvāṇadam -nirvāṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria