Declension table of ?nirvāṇabhūyiṣṭha

Deva

NeuterSingularDualPlural
Nominativenirvāṇabhūyiṣṭham nirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhāni
Vocativenirvāṇabhūyiṣṭha nirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhāni
Accusativenirvāṇabhūyiṣṭham nirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhāni
Instrumentalnirvāṇabhūyiṣṭhena nirvāṇabhūyiṣṭhābhyām nirvāṇabhūyiṣṭhaiḥ
Dativenirvāṇabhūyiṣṭhāya nirvāṇabhūyiṣṭhābhyām nirvāṇabhūyiṣṭhebhyaḥ
Ablativenirvāṇabhūyiṣṭhāt nirvāṇabhūyiṣṭhābhyām nirvāṇabhūyiṣṭhebhyaḥ
Genitivenirvāṇabhūyiṣṭhasya nirvāṇabhūyiṣṭhayoḥ nirvāṇabhūyiṣṭhānām
Locativenirvāṇabhūyiṣṭhe nirvāṇabhūyiṣṭhayoḥ nirvāṇabhūyiṣṭheṣu

Compound nirvāṇabhūyiṣṭha -

Adverb -nirvāṇabhūyiṣṭham -nirvāṇabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria