Declension table of ?nirvaṣaṭkāramaṅgala

Deva

NeuterSingularDualPlural
Nominativenirvaṣaṭkāramaṅgalam nirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgalāni
Vocativenirvaṣaṭkāramaṅgala nirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgalāni
Accusativenirvaṣaṭkāramaṅgalam nirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgalāni
Instrumentalnirvaṣaṭkāramaṅgalena nirvaṣaṭkāramaṅgalābhyām nirvaṣaṭkāramaṅgalaiḥ
Dativenirvaṣaṭkāramaṅgalāya nirvaṣaṭkāramaṅgalābhyām nirvaṣaṭkāramaṅgalebhyaḥ
Ablativenirvaṣaṭkāramaṅgalāt nirvaṣaṭkāramaṅgalābhyām nirvaṣaṭkāramaṅgalebhyaḥ
Genitivenirvaṣaṭkāramaṅgalasya nirvaṣaṭkāramaṅgalayoḥ nirvaṣaṭkāramaṅgalānām
Locativenirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgalayoḥ nirvaṣaṭkāramaṅgaleṣu

Compound nirvaṣaṭkāramaṅgala -

Adverb -nirvaṣaṭkāramaṅgalam -nirvaṣaṭkāramaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria