Declension table of ?nirvaṃśā

Deva

FeminineSingularDualPlural
Nominativenirvaṃśā nirvaṃśe nirvaṃśāḥ
Vocativenirvaṃśe nirvaṃśe nirvaṃśāḥ
Accusativenirvaṃśām nirvaṃśe nirvaṃśāḥ
Instrumentalnirvaṃśayā nirvaṃśābhyām nirvaṃśābhiḥ
Dativenirvaṃśāyai nirvaṃśābhyām nirvaṃśābhyaḥ
Ablativenirvaṃśāyāḥ nirvaṃśābhyām nirvaṃśābhyaḥ
Genitivenirvaṃśāyāḥ nirvaṃśayoḥ nirvaṃśānām
Locativenirvaṃśāyām nirvaṃśayoḥ nirvaṃśāsu

Adverb -nirvaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria