Declension table of nirvṛtti

Deva

MasculineSingularDualPlural
Nominativenirvṛttiḥ nirvṛttī nirvṛttayaḥ
Vocativenirvṛtte nirvṛttī nirvṛttayaḥ
Accusativenirvṛttim nirvṛttī nirvṛttīn
Instrumentalnirvṛttinā nirvṛttibhyām nirvṛttibhiḥ
Dativenirvṛttaye nirvṛttibhyām nirvṛttibhyaḥ
Ablativenirvṛtteḥ nirvṛttibhyām nirvṛttibhyaḥ
Genitivenirvṛtteḥ nirvṛttyoḥ nirvṛttīnām
Locativenirvṛttau nirvṛttyoḥ nirvṛttiṣu

Compound nirvṛtti -

Adverb -nirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria