Declension table of ?nirvṛttamātrā

Deva

FeminineSingularDualPlural
Nominativenirvṛttamātrā nirvṛttamātre nirvṛttamātrāḥ
Vocativenirvṛttamātre nirvṛttamātre nirvṛttamātrāḥ
Accusativenirvṛttamātrām nirvṛttamātre nirvṛttamātrāḥ
Instrumentalnirvṛttamātrayā nirvṛttamātrābhyām nirvṛttamātrābhiḥ
Dativenirvṛttamātrāyai nirvṛttamātrābhyām nirvṛttamātrābhyaḥ
Ablativenirvṛttamātrāyāḥ nirvṛttamātrābhyām nirvṛttamātrābhyaḥ
Genitivenirvṛttamātrāyāḥ nirvṛttamātrayoḥ nirvṛttamātrāṇām
Locativenirvṛttamātrāyām nirvṛttamātrayoḥ nirvṛttamātrāsu

Adverb -nirvṛttamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria