Declension table of ?nirvṛttacūḍakā

Deva

FeminineSingularDualPlural
Nominativenirvṛttacūḍakā nirvṛttacūḍake nirvṛttacūḍakāḥ
Vocativenirvṛttacūḍake nirvṛttacūḍake nirvṛttacūḍakāḥ
Accusativenirvṛttacūḍakām nirvṛttacūḍake nirvṛttacūḍakāḥ
Instrumentalnirvṛttacūḍakayā nirvṛttacūḍakābhyām nirvṛttacūḍakābhiḥ
Dativenirvṛttacūḍakāyai nirvṛttacūḍakābhyām nirvṛttacūḍakābhyaḥ
Ablativenirvṛttacūḍakāyāḥ nirvṛttacūḍakābhyām nirvṛttacūḍakābhyaḥ
Genitivenirvṛttacūḍakāyāḥ nirvṛttacūḍakayoḥ nirvṛttacūḍakānām
Locativenirvṛttacūḍakāyām nirvṛttacūḍakayoḥ nirvṛttacūḍakāsu

Adverb -nirvṛttacūḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria