Declension table of ?nirvṛtiśatru

Deva

MasculineSingularDualPlural
Nominativenirvṛtiśatruḥ nirvṛtiśatrū nirvṛtiśatravaḥ
Vocativenirvṛtiśatro nirvṛtiśatrū nirvṛtiśatravaḥ
Accusativenirvṛtiśatrum nirvṛtiśatrū nirvṛtiśatrūn
Instrumentalnirvṛtiśatruṇā nirvṛtiśatrubhyām nirvṛtiśatrubhiḥ
Dativenirvṛtiśatrave nirvṛtiśatrubhyām nirvṛtiśatrubhyaḥ
Ablativenirvṛtiśatroḥ nirvṛtiśatrubhyām nirvṛtiśatrubhyaḥ
Genitivenirvṛtiśatroḥ nirvṛtiśatrvoḥ nirvṛtiśatrūṇām
Locativenirvṛtiśatrau nirvṛtiśatrvoḥ nirvṛtiśatruṣu

Compound nirvṛtiśatru -

Adverb -nirvṛtiśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria